B 352-24 Vāsiṣṭhasiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 352/24
Title: Vāsiṣṭhasiddhānta
Dimensions: 28 x 15.3 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/577
Remarks:


Reel No. B 352-24 Inventory No. 85672

Title Vasiṣṭhasiddhānta

Author Vaśiṣṭḥa

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 135a, no. 5042

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 28.0 x 15.3 cm

Folios 5

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title va. ṣṭha. si. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 3/577

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

aṇimādiguṇādhāram apratarkyam agocaram ||

nirguṇan niravadya (!) tan namāmi brahmasarvagam || 1 ||

svārociṣamanārādhya(!) yugādau munisattamaḥ ||

agragaṇyopama bhavan māṇḍavyo mahato mahān || 2 ||

grahanakṣatrajaṃ jñānaṃ jijñāsur jñānam uttamamḥ(!) ||

upāgaman muniśreṣṭhaṃ vaśiṣṭham idam abravīt || 3 ||

tam brahmatanayaṃ sṛṣtisthitināśanakāraṇam ||

tattvajñānam ahaṃ jñātuṃ grahanakṣatrasaṃbhavam || 4 || (fol. 1v1–4)

End

saptarṣimaṇḍalāni syuḥ kṣepavṛttāni ṣaḍvidhā ||

sadā dṛkṣepavṛttāni tadva(!) dṛṅmaṇḍalāni ca || 12 ||

ṣaṭsvāhe(!)rātravṛttāni va(!)dhvā gurumukhoditaṃ ||

vilokya bhagrahādīni vadet sarvaṃ śubhāśubham || 13 ||

ya idaṃ śṛṇuyād bhaktyā paṭhed vā susamāhitaḥ ||

grahalokam avāpnoti sarvanirmuktakilviṣaḥ || 14 || (fol. 5v4–7)

Colophon

|| iti śrībrahmaputravasiṣṭharṣiviracitaḥ siddhāṃtaḥ samāptaḥ || || śubham || || (fol. 5v7)

Microfilm Details

Reel No. B 352/24

Date of Filming 05-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-04-2008

Bibliography