B 352-24 Vāsiṣṭhasiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 352/24
Title: Vāsiṣṭhasiddhānta
Dimensions: 28 x 15.3 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/577
Remarks:
Reel No. B 352-24 Inventory No. 85672
Title Vasiṣṭhasiddhānta
Author Vaśiṣṭḥa
Subject Jyotiṣa
Language Sanskrit
Reference SSP p. 135a, no. 5042
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 28.0 x 15.3 cm
Folios 5
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the marginal title va. ṣṭha. si. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 3/577
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
aṇimādiguṇādhāram apratarkyam agocaram ||
nirguṇan niravadya (!) tan namāmi brahmasarvagam || 1 ||
svārociṣamanārādhya(!) yugādau munisattamaḥ ||
agragaṇyopama bhavan māṇḍavyo mahato mahān || 2 ||
grahanakṣatrajaṃ jñānaṃ jijñāsur jñānam uttamamḥ(!) ||
upāgaman muniśreṣṭhaṃ vaśiṣṭham idam abravīt || 3 ||
tam brahmatanayaṃ sṛṣtisthitināśanakāraṇam ||
tattvajñānam ahaṃ jñātuṃ grahanakṣatrasaṃbhavam || 4 || (fol. 1v1–4)
End
saptarṣimaṇḍalāni syuḥ kṣepavṛttāni ṣaḍvidhā ||
sadā dṛkṣepavṛttāni tadva(!) dṛṅmaṇḍalāni ca || 12 ||
ṣaṭsvāhe(!)rātravṛttāni va(!)dhvā gurumukhoditaṃ ||
vilokya bhagrahādīni vadet sarvaṃ śubhāśubham || 13 ||
ya idaṃ śṛṇuyād bhaktyā paṭhed vā susamāhitaḥ ||
grahalokam avāpnoti sarvanirmuktakilviṣaḥ || 14 || (fol. 5v4–7)
Colophon
|| iti śrībrahmaputravasiṣṭharṣiviracitaḥ siddhāṃtaḥ samāptaḥ || || śubham || || (fol. 5v7)
Microfilm Details
Reel No. B 352/24
Date of Filming 05-10-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 21-04-2008
Bibliography